सं गिरं चिनुयाम।

संस्कृतशब्दबन्धः Sanskrit WordNet

संस्कृतस्य शब्दगतसंकल्पनानां कोशः A Lexical Database for Sanskrit

उदाहरणानि (Examples)

उदाहरणरूपेण अधोनिर्दिष्टाः शब्दाः ईक्षणीयाः। तत्र नुदित्वा ते शब्दाः द्रष्टव्याः। ततः संस्कृतशब्दबन्धस्य निर्माणसरणिविषये ज्ञातुं शक्यते।


This section give the examples in the Sankrit Wordnet. The data entry process is an ongoing effort and not all the Sankrit words are covered.


उदाहरणानि
  • नामानि: स्नेहःवात्सल्यम्ग्रहःमुखम्दन्तः
  • विशेषणानि: स्थूल सुगम सुन्दर
  • क्रियापदानि: गै वेष्ट्क्री अभिष्ठा
  • क्रियाविशेषणानि सहसा समीपम् खलु

  • .

    .