सं गिरं चिनुयाम।

संस्कृतशब्दबन्धः Sanskrit WordNet

संस्कृतस्य शब्दगतसंकल्पनानां कोशः A Lexical Database for Sanskrit

संस्कृतशब्दबन्धः
 
View in English


संस्कृतशब्दबन्धो नाम संस्कृतस्य शब्दगतसंकल्पनानां कोशः। अत्र शब्दार्थयोः विविधाः सम्बन्धाः प्रदर्शिताः। शब्दबन्धे ऽस्मिन् इदानीं समानार्थकशब्दसमूहः प्रणीतः। इदं कार्यं ख्रिस्ताब्दे २००८ संवत्सरे आरब्धम्। अधुनापि प्रचलति।

संस्कृतशाब्दबन्धः जीएनयू जीपीएल 3.0 अन्तर्गतः तथा च संकल्पनाकोशः जीएनयू एफडीएल प्रकाशितः | कृपया उपयोगात् तथा अवचयनात् पूर्वम् अनुज्ञापत्रस्य चयः पठ्यताम् |

  हअस्माकं गवेषकविस्तरणानि |

फिरेफोक्स ऐड ओन ( Firefox Add-on ) क्रोम विस्तरणम् ( Chrome Extension )

  • विस्तरणस्य प्रयोगार्थं प्रतिष्ठापनं कृत्वा शब्दं चिनुयात दक्षिणकीलः नोदनीयः ततः विकल्पसूच्यां पर्यायः प्राप्येत |
  • अस्मिन् संकेतस्थले संस्कृतलेखनार्थं ‘युनिकोड’ इति प्रणाली उपयुज्यते।
  • ‘युनिकोड’ प्रणालीं विना संस्कृतशब्दबन्धं पठितुं न शक्यते।
  • ‘युनिकोड’ प्रणालीं प्रचालयितुं मायक्रोसॉफ्ट वर्ड एतां धारिकां पश्यन्तु।
  • देवनागरीलिप्यां लेखितुं कीलफलकस्य चित्रं पश्यन्तु।

 व्यावहारिक-उपयोगार्थम् लिख्यताम् -

प्राध्यापकः भट्टाचार्य-पुष्पकः,
भारतीयभाषा प्रौद्योगिकी केन्द्रम् ( CFILT ),
सङ्गणक-विज्ञान-अभियान्त्रिकी विभागः,
भारतीयप्रौद्योगिकी संस्थानम् - मुंबई, पवई - 400 076 .

डीन (आर. अँड डी.) आई. आई. टी. मुंबई फॉर्मवर प्रतिहस्ताक्षर करणार आणि त्याची प्रत तुम्हाला पाठविली जाईल

  शब्दबन्धविषये निर्देशानां कृते

कुळकर्णी-इरावती ( irawatikulkarni[at]gmail.com ),
प्रा. कुळकर्णी-मल्हारः  ( malhar[at]hss.iitb.ac.in ), प्रा. भट्टाचार्य-पुष्पकः   ( pb[at]cse.iitb.ac.in )

संस्कृतशब्दबन्धः 'सी.आय.आय.एल., मैसूर (एम.एच.आर.डी.) ' इति संस्थया पुरुस्कृतः प्रकल्पः |




.

.